Dwadash Jyotirling Stotra : द्वादश ज्योतिर्लिंग स्तोत्रम्
पुराणों की मान्यता अनुसार, भगवान शिव 12 ज्योतिर्लिंगों में ‘ज्योति’ के रूप में पूजित हैं। ऐसा माना जाता है कि यदि कोई व्यक्ति प्रतिदिन “द्वादश ज्योतिर्लिंग स्तोत्र” ( Dwadash Jyotirling Stotra ) का पाठ करता है, तो उसे मृत्यु का भय समाप्त हो जाता है और उसके जीवन में धन-धान्य तथा सुख-समृद्धि की प्राप्ति होती है।
ये 12 ज्योतिर्लिंग देश के विभिन्न कोनों में स्थित हैं और इनके दर्शन से पापों से मुक्ति मिलती है । यदि किसी कारणवश व्यक्ति इन ज्योतिर्लिंग के वास्तविक दर्शन नहीं कर सकता, तो प्रतिदिन यह स्तोत्र पढ़कर वही आत्मिक लाभ और शिव की कृपा प्राप्त कर सकता है।
शिवपुराण और पौराणिक कथाओं के अनुसार, इस द्वादश ज्योतिर्लिंग स्तोत्रम् ( Dwadash Jyotirling Stotram ) का नियमित पाठ भक्त के ऊपर उन 12 ज्योतिर्लिंगों की कृपा बनाए रखता है।
सौराष्ट्रे सोमनाथं द्वादश ज्योतिर्लिंग मंत्र
सभी १२ ज्योतिर्लिंगों का उल्लेख करने वाला मंत्र है।
सौराष्ट्रे सोमनाधंच श्रीशैले मल्लिकार्जुनम् ।
उज्जयिन्यां महाकालं ॐकारेत्वमामलेश्वरम् ॥
पर्ल्यां वैद्यनाधंच ढाकिन्यां भीम शंकरम् ।
सेतुबंधेतु रामेशं नागेशं दारुकावने ॥
वारणाश्यांतु विश्वेशं त्रयंबकं गौतमीतटे ।
हिमालयेतु केदारं घृष्णेशंतु विशालके ॥
एतानि ज्योतिर्लिंगानि सायं प्रातः पठेन्नरः ।
सप्त जन्म कृतं पापं स्मरणेन विनश्यति ॥
द्वादश ज्योतिर्लिंग स्तोत्रम्
सौराष्ट्रदेशे विशदेऽतिरम्ये ज्योतिर्मयं चन्द्रकलावतंसम् ।
भक्तिप्रदानाय कृपावतीर्णं तं सोमनाथं शरणं प्रपद्ये ॥1
श्रीशैलशृङ्गे विबुधातिसङ्गे तुलाद्रितुङ्गेऽपि मुदा वसन्तम् ।
तमर्जुनं मल्लिकपूर्वमेकं नमामि संसारसमुद्रसेतुम् ॥2
अवन्तिकायां विहितावतारं मुक्तिप्रदानाय च सज्जनानाम् ।
अकालमृत्योः परिरक्षणार्थं वन्दे महाकालमहासुरेशम् ॥3
कावेरिकानर्मदयोः पवित्रे समागमे सज्जनतारणाय ।
सदैवमान्धातृपुरे वसन्तमोङ्कारमीशं शिवमेकमीडे ॥4
पूर्वोत्तरे प्रज्वलिकानिधाने सदा वसन्तं गिरिजासमेतम् ।
सुरासुराराधितपादपद्मं श्रीवैद्यनाथं तमहं नमामि ॥5
याम्ये सदङ्गे नगरेऽतिरम्ये विभूषिताङ्गं विविधैश्च भोगैः ।
सद्भक्तिमुक्तिप्रदमीशमेकं श्रीनागनाथं शरणं प्रपद्ये ॥6
महाद्रिपार्श्वे च तटे रमन्तं सम्पूज्यमानं सततं मुनीन्द्रैः ।
सुरासुरैर्यक्ष महोरगाढ्यैः केदारमीशं शिवमेकमीडे ॥7
सह्याद्रिशीर्षे विमले वसन्तं गोदावरितीरपवित्रदेशे ।
यद्धर्शनात्पातकमाशु नाशं प्रयाति तं त्र्यम्बकमीशमीडे ॥8
सुताम्रपर्णीजलराशियोगे निबध्य सेतुं विशिखैरसंख्यैः ।
श्रीरामचन्द्रेण समर्पितं तं रामेश्वराख्यं नियतं नमामि ॥9
यं डाकिनिशाकिनिकासमाजे निषेव्यमाणं पिशिताशनैश्च ।
सदैव भीमादिपदप्रसिद्दं तं शङ्करं भक्तहितं नमामि ॥10
सानन्दमानन्दवने वसन्तमानन्दकन्दं हतपापवृन्दम् ।
वाराणसीनाथमनाथनाथं श्रीविश्वनाथं शरणं प्रपद्ये ॥11
इलापुरे रम्यविशालकेऽस्मिन् समुल्लसन्तं च जगद्वरेण्यम् ।
वन्दे महोदारतरस्वभावं घृष्णेश्वराख्यं शरणम् प्रपद्ये ॥12
ज्योतिर्मयद्वादशलिङ्गकानां शिवात्मनां प्रोक्तमिदं क्रमेण ।
स्तोत्रं पठित्वा मनुजोऽतिभक्त्या फलं तदालोक्य निजं भजेच्च ॥13
॥ इति द्वादश ज्योतिर्लिङ्गस्तोत्रं संपूर्णम् ॥
शिव रक्षा स्तोत्रम् | शिव पञ्चाक्षर स्तोत्रम् | शिव सहस्त्रनाम | नमामी शमीशान | शिव तांडव स्तोत्र | शिवजी की आरती | शिव चालीसा